सिद्ध कुंजिका स्रोत्र

सिद्ध कुञ्जिका स्तोत्र
शिव  उवाच
शृणु देवी प्रवक्ष्यामी कुंजिका-स्तोत्र-मुत्तमम् |
येन मंत्र-प्रभावेण चंडी-जापः शुभो भवेत् ||१||
न कवचम नार्गला-स्तोत्रं किल-कम न रहस्य-कम् |
न सूक्तम नापि ध्यानम च न न्यासो न च वर्चानम् ||२||
कुञ्जिका-पाठ-मात्रेण दुर्गा-पाठ-फलं लभेत् |
अति गृह्यतरं देवी देवा-नामपि दुर्लभम् ||३||
गोप-नियम प्रयत्नेन स्वयो-निरिव पार्वती |
मारनम मोहनम वश्यम स्तम्भनो-च्चा-टना-दिकम् |
पाठ-मात्रेण संसिद्ध्येत् कुञ्जिका-स्तोत्र-मुत्तमम् ||४||
अथमन्त्र
ॐ ऐं ह्रीं क्लीं चामुंडायै विच्चे | ॐ ग्लौं हुं क्लीं जुं सः
ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल
ऐं ह्रीं क्लीं चामुंडायै विच्चे ज्वल हं सं लं क्षं फट स्वाहा
|| इतिमन्त्रः||
नमस्ते रुद्र-रुपिन्यै  नमस्ते मधु-मर्दिनी |
नमः कैट-भहा-रीन्यै नमस्ते महिषा-र्दिनी ||१||
नमस्ते शुंभहंत्र्यै च निशुंभा-सूर-घातिनी ||२||
जाग्रतं हि महादेवी जपं सिद्धिं कुरुष्वमे |
ऐंकारी सृष्टी-रूपायै ह्रींकारी प्रती-पालिका ||३||
क्लीन्कारी  काम-रुपिन्यै बीज-रूपे नमोस्तुते |
चामुण्डा चंड-घाती च यैकारी वर-दायिनी ||४||
विच्चे चाभ-यदा नित्यं नमस्ते मन्त्र-रूपिनी ||५||
धां धीं धुं धुर्जटे: पत्नी वां विं वुं वाग-धीश्वरी |
क्रां क्रीं क्रूंकालिका देवी शां शिं शूं मी शुभम कुरु ||६|
हुं हुं हुंकार-रुपिन्यै जं जं जं जंभ-नादिनी |
भ्रां भ्रीं भ्रूंभैरवी भद्रे भावान्यै ते नमो नमः ||७||
अं कं चं टं तं पं यं शं विं दूम ऐं विं हं क्षं
धीजाग्रम धीजाग्रम त्रोटय त्रोटय दीप्तम कुरु कुरु स्वाहा ||
पां पीं पूंपार्वती पूर्णा खां खीं खुं खेचरी तथा ||८||
सां सीं सूं सप्तशती देव्या मन्त्र-सिद्धिं कुरुष्व मे ||
|| फलश्रुती ||
इदं तू कुन्जीका-स्तोत्रम मन्त्र-जागर्ति-हेतवे |
अभक्ते नैव दातव्यम गोपितम रक्ष पार्वती ||
यस्तु कुन्जीकया देवी हिनाम सप्तशती पठेत |
न तस्य जायते सिद्धिर-राण्यै रोदानं यथा ||
। इतिश्रीरुद्रयामले गौरीतंत्रे शिवपार्वती
संवादे कुंजिकास्तोत्रं संपूर्णम्‌